सुभाषितानी

calligraphy, aum, om-884268.jpg

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।। -ऋग्वेद

अर्थ : उस प्राणस्वरूप, दुःखनाशक, सुखस्वरूप, श्रेष्ठ, तेजस्वी, पापनाशक, देवस्वरूप परमात्मा को हम अंत:करण में धारण करें। वह परमात्मा हमारी बुद्धि को सन्मार्ग में प्रेरित करे।

 
दीपज्योतिः परं ज्योतिः , दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं , दीपज्योर्तिनमोऽस्तुते ॥
शुभं करोतु कल्याणम् , आरोग्यं सुखसम्पदः ।
द्वेषबुद्धिविनाशाय , आत्मज्योतिः नमोऽस्तुते ॥
आत्मज्योतिः प्रदीप्ताय , ब्रह्मज्योतिः नमोऽस्तुते ।
ब्रह्मज्योतिः प्रदीप्ताय , गुरुज्योतिः नमोऽस्तुते ।।

महत्वपूर्ण संस्कृत वाक्य

अति सर्वत्र वर्जयेत्।  
कालेन समौषधम्।। 
बुद्धिः कर्मानुसारिणी।। 
बुद्धिर्यस्य बलं तस्य।।  
 पितृदेवो भव।।
आचार्यदेवो भव।।
अतिथिदेवो भव।।
मूढः परप्रत्यनेयबुद्धिः।।
विनाशकाले विपरीतबुद्धि।।
 

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥

अखंड-मंडलाकारं व्याप्तम येन चराचरम तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः

सुभाषितानी

एकोऽपि सिंहः सहस्त्रं यूथं मथ्नाति दन्तिनां |
तस्मात्सिंहमिवोदारं आत्मानंवीउक्ष्य संपतेत ||

 

पठतो नास्ति मूर्खत्वम् जपतो नास्ति पातकम |
मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः || 

 

 
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
 
असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय।
 
ॐ सर्वे भवन्तु सुखिनः ।
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु ।
मा कश्चित् दुःख भाग्भवेत् ॥
ॐ शान्तिः शान्तिः शान्तिः॥